Bihar Board 12th Sanskrit Objective Important Questions Part 4

BSEB Bihar Board 12th Sanskrit Important Questions Objective Type Part 4 are the best resource for students which helps in revision.

Bihar Board 12th Sanskrit Objective Important Questions Part 4

प्रश्न 1.
शरीरायाशजननं कर्म किं कथ्यते ?
(क) अरोग्यम्
(ख) आरोग्यम्
(ग) व्यायामः
(घ) आयामः
उत्तर:
(ग) व्यायामः

प्रश्न 2.
कस्य मासं स्थिरीभवति ?
(क) अस्वस्थस्य
(ख) रोगिनः
(ग) ग्रामीणः
(घ) व्यायामभिरतस्य
उत्तर:
(घ) व्यायामभिरतस्य

प्रश्न 3.
व्याधयः कस्य समीपं नोपसर्पन्ति ?
(क) व्यायामशीलस्य
(ख) अव्यायामशीलस्य
(ग) निरूजस्य
(घ) रोगिणः
उत्तर:
(क) व्यायामशीलस्य

प्रश्न 4.
व्यायामकुर्वतः विद्ग्धमविदग्धं किं परिपच्यते ?
(क) अन्नम्
(ख) भोजनम्
(ग) फलम्
(घ) दुग्धम्
उत्तर:
(ख) भोजनम्

प्रश्न 5.
आत्महितैषिभिः केन व्यायामः कर्त्तव्यः ?
(क) पूर्णबलेन
(ख) बलस्यपादेन
(ग) बलस्यार्धन
(घ) बलपर्वकेन
उत्तर:
(ग) बलस्यार्धन

प्रश्न 6.
व्यायामं कुर्वतः जन्तोः हृदिस्थानस्थितः वायु वक्त्रं प्रपधनं कस्य लक्षणम् ?
(क) बलस्य
(ख) बलपूर्णस्य
(ग) बलपादस्य
(घ) बलस्यार्धस्य
उत्तर:
(घ) बलस्यार्धस्य

13. चाणक्यचन्दनदासयोः संवादः

प्रश्न 7.
चाणक्यचन्दनदासयोः सम्वादः कस्मात् ग्रन्थात् संकलित: ?
(क) मुद्राराक्षसात्
(ख) मृच्छकटिकात्
(ग) उत्तररामचरितात्
(घ) बालरामायणात्
उत्तर:
(क) मुद्राराक्षसात्

प्रश्न 8.
मुद्राराक्षस्य रचयिता कः ?
(क) शूद्रकः
(ख) विशाखदत्तः
(ग) भारविः
(घ) भासः
उत्तर:
(ख) विशाखदत्तः

प्रश्न 9.
राक्षसः कः आसीत् ?
(क) चन्द्रगुप्तस्य आमात्यः
(ख) पाटलिपुत्रस्य नरेशः
(ग) नन्दवंशस्य आमात्यः
(घ) सूर्यवंशस्यामात्यः
उत्तर:
(ग) नन्दवंशस्य आमात्यः

प्रश्न 10.
पाटलिपुत्रस्य श्रेष्ठी कः आसीत् ?
(क) राक्षस:
(ख) चन्द्रगुप्तः
(ग) चाणक्यः
(घ) चन्दनदासः
उत्तर:
(घ) चन्दनदासः

प्रश्न 11.
चाणक्य: राक्षसं कस्य अमात्यं कारयितु वाञ्छति ?
(क) चन्द्रगुप्तस्य
(ख) नन्दवंशस्य
(ग) पाटलिपुत्रस्य
(घ) मगधस्य
उत्तर:
(क) चन्द्रगुप्तस्य

प्रश्न 12.
उत्पादः शंकनीयः इति कः चिन्तयति ?
(क) चाणक्यः
(ख) चन्दनदासः
(ग) शिष्यः
(घ) राक्षसः
उत्तर:
(ख) चन्दनदासः

प्रश्न 13.
चन्दनदासस्य गृहे कस्य स्वजनाः निक्षिप्ता: आस्न ?
(क) शिष्यस्य
(ख) चाणक्यस्य
(ग) राक्षसस्य
(घ) नन्दवंशरय.
उत्तर:
(ग) राक्षसस्य

प्रश्न 14.
शिवि कः आसीत ?
(क) निष्ठुर राजा
(ख) विवेकी आमात्यः
(ग) संतोषी राजा
(घ) परोपकारी राजा
उत्तर:
(घ) परोपकारी राजा

14. ज्ञानसागरः

प्रश्न 15.
निर्धनता समं दुःखं सत्संगति समं च सुखमिति कस्योक्तिः ?
(क) कालिदासस्य
(ख) माघस्य
(ग) तुलसीदासस्य
(घ) चाणक्यस्य
उत्तर
(ग) तुलसीदासस्य

प्रश्न 16.
अत्र पाठे ज्ञानसागरः इति पदस्य कोऽर्थः ?
(क) क्षीरसागरः
(ख) हिन्दमाहासागरः
(ग) अरबसागरः
(घ) पुस्तकालयः
उत्तर:
(घ) पुस्तकालयः

प्रश्न 17.
सतां वाणी निष्कलुषतया निधिरूपेण कुत्र वर्तते ?
(क) पुस्तकेषु
(ख) जनेषु
(ग) द्रव्येषु
(घ) जलेषु
उत्तर:
(क) पुस्तकेषु

प्रश्न 18.
संन्तः कति प्रकारकाः वर्तन्ते ?
(क) त्रय
(ख) द्वि
(ग) चत्वारः
(घ) पञ्च
उत्तर:
(ख) द्वि

प्रश्न 19.
सन्तः कीदृशाः भवन्ति ?
(क) आत्मप्रशंसिनः
(ख) आत्मानुरोगिणः
(ग) प्रच्छन्नरूपाः
(घ) अत्यल्पाः
उत्तर:
(ग) प्रच्छन्नरूपाः

प्रश्न 20.
पुस्तकालयः सत्संगति कतमः मार्गः ?
(क) निम्नतमः
(ख) मध्यमः
(ग) निकृष्टः
(घ) उत्तमः
उत्तर:
(घ) उत्तमः

प्रश्न 21.
पुस्तकालय: किं प्रदर्शयति ?
(क) अद्भूतं सम्मेलनम्
(ख) सामान्यं सम्मेलनम्
(ग) ज्ञान सम्मेलनम्
(घ) बल सम्मेलनम्
उत्तर:
(क) अद्भूतं सम्मेलनम्

प्रश्न 22.
पुस्तकालयः कस्य अपाकरणस्य साधनं वर्त्तते ?
(क) देवऋणस्य
(ख) ऋषिऋणस्य
(ग) पितृऋणस्य
(घ) भूतऋणस्य
उत्तर:
(ख) ऋषिऋणस्य

प्रश्न 23.
कार्लमार्क्स कः असीत् ?
(क) वैज्ञानिकः
(ख) अर्थशास्त्री
(ग) समाजवादी चिन्तकः
(घ) पूंजीवादी समालोचकः
उत्तर:
(ग) समाजवादी चिन्तकः

प्रश्न 24.
देशात् देशान्तरेभ्यश्य विद्वान्सः कत्रागत्य ज्ञान प्रापुः ?
(क) ग्रन्थागारे
(ख) तक्षशिलाग्रन्थागरे
(ग) विक्रमशीला ग्रन्थागारे
(घ) नालन्दा विश्वविद्यालय ग्रन्थागारे
उत्तर:
(घ) नालन्दा विश्वविद्यालय ग्रन्थागारे

प्रश्न 25.
अस्मांक देशे ग्रन्थरक्षणे केषां विशिष्टं योगदानं विद्यते ?
(क) जैनानाम्
(ख) बौद्धानाम्
(ग) सनातनीनाम्
(घ) हिन्दूनाम्
उत्तर:
(क) जैनानाम्

प्रश्न 26.
इतिहासस्यावबोधने वर्तमानस्य ज्ञाने भविष्यश्च दिशानिर्देशे कः भवति साधनीभूतः ? ….
(क) ग्रन्थः
(ख) पुस्कालयः
(ग) धर्मशास्त्री
(घ)अर्थशास्त्री
उत्तर:
(ख) पुस्कालयः

प्रश्न 27.
त्रैकालिकानि सहित्यजातानि कुत्र संकलितानि लभ्यन्ते ?
(क) ग्रन्थे
(ख) धर्मे
(ग) पुस्तकालये
(घ) विद्यालये
उत्तर:
(ग) पुस्तकालये

प्रश्न 28.
कार्लमार्क्सः कस्मात् पुस्तकालयात् ज्ञानराशिमालेड्य समाजवादमतं निरूपितवान् ?
(क) नालन्दा ग्रन्थागारात्
(ख) भारतीय पुस्तकालयात्
(ग) ब्रीटिश पुस्तकालयात्
(घ) लन्दन पुस्तकालयात्
उत्तर:
(घ) लन्दन पुस्तकालयात्

15. दिलीप-वर्णनम्

प्रश्न 29.
दिलीपवर्णनम् पाठः कुतः संकलितः ?
(क) रघुवंश महाकाव्यातः
(ख) कुमारसम्भवातः
(ग) शिशुपालवधतः
(घ) नैषध महाकाव्यतः
उत्तर:
(क) रघुवंश महाकाव्यातः

प्रश्न 30.
रघुवंशमहाकाव्यस्य रचयिता कः ?
(क) माघः
(ख) कालिदासः
(ग) कुमारदासः
(घ) भारविः
उत्तर:
(ख) कालिदासः

प्रश्न 31.
रघुवंशमहाकाव्ये कस्य वंशस्य वर्णनमस्ति ?
(क) चन्द्रवंशस्य
(ख) पालवंशस्य
(ग) सूर्यवंशस्य
(घ) कुरूवंशस्य
उत्तर:
(ग) सूर्यवंशस्य

प्रश्न 32.
दिलीपः कस्मिन् वंशे क्षीरनिधौ इदुः इव प्रसूतः ?
(क) चन्द्रवंशे
(ख) कुरूवंशे
(ग) पालवंशे
(घ) मनुवंशे
उत्तर:
(घ) मनुवंशे

प्रश्न 33.
क्षात्रधर्मः इव कः आश्रितः वर्तते ?
(क) दिलीपुः
(ख) रघुः
(ग) अजः
(घ) रामः
उत्तर
(क) दिलीपुः

प्रश्न 34.
नेमिवृतयः कैः न व्यतीषुः ?
(क) राजभिः
(ख) ऋषिभिः
(ग) प्रजाभिः
(घ) मुनिभिः
उत्तर:
(ग) प्रजाभिः

प्रश्न 35.
रविः रसं कथम् आदते ?
(क) ग्रहीतुम्
(ख) पातुम्
(ग) अपभोक्तुम्
(घ) उत्स्रष्टुम्
उत्तर:
(घ) उत्स्रष्टुम्

प्रश्न 36.
प्रजानां विनयोधानात् रक्षण भरणात् च दिलीपः केः आसीत् ?’
(क): पिता
(ख) पुत्रः
(ग) स्वामी
(घ) भृत्यः
उत्तर:
(क): पिता

प्रश्न 37.
दण्ड्यान् दण्डयतः प्रसूतये परिणेतुः दिलीपस्य कीदृशः आसीत् ?
(क) अधर्म इव
(ख) धर्म इव
(ग) संकटम् इव
(घ) पापम् इव
उत्तर:
(ख) धर्म इव

16. भार्गवी वारुणी विद्या

प्रश्न 38.
भार्गवी वारूणी विद्या पाठः कुतः संकलितः विद्यते ?
(क) तैतिरीयोपनिषद् तः
(ख) प्रश्नोपनिषद्तः
(ग) छान्दोग्योपनिषद्तः
(घ) मुण्डकोपनिषद्तः
उत्तर:
(क) तैतिरीयोपनिषद् तः

प्रश्न 39.
तैतिरीयोपनिषद् वेदस्य कस्यां शाखायां विकसिता अस्ति ?
(क) शुक्लजयुर्वेद शाखायाम्
(ख) कृष्णयजुर्वेद शाखायाम्
(ग) सामवेदस्य शाखायम्
(घ) अथर्ववेदस्य शाखायाम्
उत्तर:
(ख) कृष्णयजुर्वेद शाखायाम्

प्रश्न 40.
तैतिरीयोपनिषदि कतिपवल्लयः सन्ति ?
(क) द्वे
(ख) चनुस्रः
(ग) तिस्रः
(घ) पञ्च
उत्तर:
(ग) तिस्रः

प्रश्न 41.
भार्गवी वारूणी विद्या कस्यां वल्ल्यां विद्यते ?
(क) शिक्षा वल्ल्याम्
(ख) ब्रह्मानन्द वल्ल्याम्
(ग) नान वल्ल्याम्
(घ) भृगु वल्ल्याम्
उत्तर:
(घ) भृगु वल्ल्याम्

प्रश्न 42.
भृगुवल्लयाम् वरूणः स्वपुत्रं भृगुं किमुपदिति ?
(क) ब्रह्म विद्याम्
(ख) शास्त्र विद्याम्
(ग) शस्त्र विद्याम्
(घ) अस्त्र विद्याम्
उत्तर:
(क) ब्रह्म विद्याम्

प्रश्न 43.
भृगुः कुत्र उपससार ?
(क) ब्रह्म
(ख) पितरम्
(ग) गुरुम्
(घ) देवम्
उत्तर:
(ख) पितरम्

प्रश्न 44.
भृगुः अन्नं प्राणं चक्षुः श्रोत्रं मेनो वाचमेतानि किं कथितवान् ?
(क) जीवम्
(ख) देवम्
(ग) ब्रह्म
(घ) ईश्वरम्
उत्तर:
(ग) ब्रह्म

प्रश्न 45.
भृगुः अन्नं प्राणं चक्षुः श्रोत्र मनो वाचमैतानि एवं ब्रह्म कथं निगडितवान् ?
(क) जीवाः एतेष्वेव विलीयते
(ख) एतानि एवं ब्रह्म
(ग) एतेभ्यः एव जीवा: यशो लभन्ते
(घ) एतेभ्यः एव जीवाः जायन्ते
उत्तर:
(घ) एतेभ्यः एव जीवाः जायन्ते