BSEB Bihar Board 12th Sanskrit Important Questions Objective Type Part 1 are the best resource for students which helps in revision.
Bihar Board 12th Sanskrit Objective Important Questions Part 1
1. तपोवने ब्रह्मचारी
प्रश्न 1.
‘तपोवने ब्रह्मचारी’ पाठः कुतः संकलित विद्यते ?
(क) स्वप्नवासवदत्ततः
(ख) प्रतिमानाटकतः
(ग) मृच्छकटिकतः
(घ) उत्तररामचरितः
उत्तर:
(क) स्वप्नवासवदत्ततः
प्रश्न 2.
स्वप्नवासवदत्तस्य रचनाकारः कः अस्ति ?
(क) व्यासः
(ख) भासः
(ग) कालिदासः
(घ) शूद्रकः
उत्तर:
(ख) भासः
प्रश्न 3.
वासवदत्ता का आसीत् ?
(क) वस्तराजपुत्री
(ख) मगधराजपुत्री
(ग) अवन्तिराजपुत्री
(घ) धर्मराजपुत्री
उत्तर:
(ग) अवन्तिराजपुत्री
प्रश्न 4.
पद्मावती का आसीत् ?
(क) अवन्तिराजकुमारी
(ख) वत्सराजकुमारी
(ग) विदेहराजकमारी
(घ) मगधराजकुमारी
उत्तर:
(घ) मगधराजकुमारी
प्रश्न 5.
उदयनः कः आसीत् ?
(क) वत्सराजः
(ख) विदेहराजः
(ग) धर्मराजः
(घ) मगधराज:
उत्तर:
(क) वत्सराजः
प्रश्न 6.
यौगन्धरायणः कः आसीत् ?
(क) राजा
(ख) मन्त्री
(ग) सभासदिः
(घ) सेनापतिः
उत्तर:
(ख) मन्त्री
प्रश्न 7.
ब्रह्मचारी कुतः समागतः आसीत् ?
(क) लावाणकतः
(ख) अवन्तितः
(ग) राजगृहतः
(घ) पाटलिपुत्रतः
उत्तर:
(ग) राजगृहतः
2. श्रेयस्करी स्वस्थितिः
प्रश्न 8.
‘श्रेयस्करी स्वस्थिति’ पाठः कस्मात् ग्रन्थात् संकलितः वर्त्तते ?
(क) पञ्चतन्त्रात्
(ख) हितोपदेशात्
(ग) चाणक्यनीतिदर्पणात्
(घ) नीतिशतकात्
उत्तर:
(क) पञ्चतन्त्रात्
प्रश्न 9.
पञ्चतन्त्रस्य रचयिता केः विद्यते ?
(क) नारायणपण्डितः
(ख) विष्णुशर्मा
(ग) भर्तहरिः
(घ) चाणक्यः
उत्तर
(ख) विष्णुशर्मा
प्रश्न 10.
पञ्चतन्त्रे कति तन्त्राणि विद्यन्ते ?
(क) त्रिणि
(ख) षड्
(ग) पञ्चु
(घ) चत्वारि
उत्तर:
(ग) पञ्चु
प्रश्न 11.
श्रेयस्करी स्वंस्थितिः कथा कस्मिन् तन्त्रे विद्यते ?
(क) मित्रभेदे
(ख) मित्रसम्प्राप्तौ
(ग) काकोलकीये
(घ) लब्धप्राणाशे
उत्तर:
(घ) लब्धप्राणाशे
प्रश्न 12.
तपस्विनः किं नाम वर्तते ?
(क) शालंकायनः
(ख) बोधायनः
(ग) तपोधनः
(घ) वात्स्यायनः
उत्तर:
(क) शालंकायनः
प्रश्न 13.
तपोधनः स्नानार्थं कुत्र गतवान् ?
(क) यमुनायाम्
(ख) जाह्नव्याम्
(ग) सरस्वत्याम्
(घ) कावेर्याम्
उत्तर:
(ख) जाह्नव्याम्
प्रश्न 14.
मुनिः कस्योपस्थानं कुर्वन् आसीत् ?
(क) चन्द्रस्य
(ख) रामस्य
(ग) सूर्यस्य
(घ) ईशस्य
उत्तर:
(ग) सूर्यस्य
प्रश्न 15.
कति पितरः स्मृताः ?
(क) द्वौ
(ख) त्रयः
(ग) चत्वारः
(घ) पञ्च
उत्तर:
(घ) पञ्च
प्रश्न 16.
कति गुणान् परिक्ष्य कन्या देया ?
(क) चतुर्
(ख) त्रि
(ग) सप्त
(घ) पञ्च
उत्तर:
(ग) सप्त
प्रश्न 17.
कन्याभूता मूधिका कं परणार्थं स्वीकृतवती ?
(क) सूर्यम्
(ख) मूषकम्
(ग) मधम्
(घ) पर्वतम्
उत्तर:
(ख) मूषकम्
3. पर्यावरण संरक्षणम्
प्रश्न 18.
भूमेरावरणं किं कथ्यते ?
(क) पर्यावरणम्
(ख) जलम्
(ग) वायुः
(घ) वनस्पतिः
उत्तर:
(क) पर्यावरणम्
प्रश्न 19.
जगदाधारं किं विद्यते ?
(क) जलम्
(ख) पर्यावरणम्
(ग) भूमेरावरणम्
(घ) वनस्पतिः
उत्तर:
(ख) पर्यावरणम्
प्रश्न 20.
प्राणिनामाधाररूपा का दृश्यते ?
(क) वायुः
(ख) अन्नम्
(ग) पृथ्वी
(घ) जलम्
उत्तर:
(ग) पृथ्वी
प्रश्न 21.
प्राचीन काले कानि भूतानि पूज्यन्ते स्म ?
(क) षट्
(ख) चत्वारि
(ग) सप्त
(घ) पञ्च
उत्तर:
(घ) पञ्च
प्रश्न 22.
जीवन सौविध्यानि अन्विष्यन्त वैज्ञानिकाः किम् अकार्षः ?
(क) वैज्ञानिकविकासम्
(ख) धार्मिकविकासम्
(ग) विनाशम्
(घ) ‘अवैज्ञानिकविकासम्
उत्तर:
(क) वैज्ञानिकविकासम्
प्रश्न 23.
किं सर्वत्र वर्जयेत् ?
(क) अधिकम्
(ख) अति
(ग) बहु
(घ) न्यूनम्
उत्तर:
(ख) अति
प्रश्न 24.
कस्य फलं पर्यावरणप्रदूषणं वर्तते ?
(क) वायोः
(ख) जलस्य
(ग) वनस्पतीनांविनाशस्य
(घ) आकाशस्य
उत्तर:
(ग) वनस्पतीनांविनाशस्य
प्रश्न 25.
पर्यावरणसंरक्षणाय किं परमावश्यकम् ?
(क) जनसंख्याविस्तारम्
(ख) जनसंख्यावरोधम्
(ग) वनविनाशम्
(घ) जनसंख्यानियमनम्
उत्तर:
(घ) जनसंख्यानियमनम्
प्रश्न 26.
कः क्षेमकरः स्यात् ?
(क) अल्पारम्भः
(ख) अनारम्भः
(ग) संहारः
(घ) प्रचारः
उत्तर:
(क) अल्पारम्भः
4. वर्षा वर्णनम्
प्रश्न 27.
‘वर्षावर्णनम्’ पाठः कस्मात् ग्रन्थात् संकलित अस्ति ?
(क) रामायणात्
(ख) महाभारतात्
(ग) उत्तररामचरितात्
(घ) प्रतिमानाटकात्
उत्तर:
(क) रामायणात्
प्रश्न 28.
रामायणस्य रचनाकारः कः वर्तते ?
(क) कालिदासः
(ख) वाल्मीकिः
(ग) भासः
(घ) भारविः
उत्तर:
(ख) वाल्मीकिः
प्रश्न 29.
‘वर्षावर्णनम्’ पाठः रामायणस्य कस्मात् काण्डात् समुद्धतः विद्यते ?
(क) अयोध्याकाण्डात्.
(ख) सुन्दरकाण्डात्
(ग) किष्किन्धाकाण्डात्
(घ) बालकाण्डात्
उत्तर:
(ग) किष्किन्धाकाण्डात्
प्रश्न 30.
केषाम् यात्रा स्थमिता ?
(क) नराणाम्
(ख) तीर्थयात्रिणाम्
(ग) देवाधिपानाम्
(घ) वसुधाधिपानाम्
उत्तर:
(घ) वसुधाधिपानाम्
प्रश्न 31.
मयूराणां ध्वनिः का कथ्यते ?
(क) केका
(ख) मयूरखः
(ग) कलखः
(घ) मयूरवाणी
उत्तर:
(क) केका
प्रश्न 32.
विद्युत्पताकाः मेघाः कीदृशं गर्जन्ति ?
(क) मताः उष्ट्राः इव
(ख) मता: गजेन्द्राः इव
(ग) मताः गर्दभाः इव
(घ) मताः वृषभाः इव
उत्तर:
(ख) मता: गजेन्द्राः इव
प्रश्न 33.
वारिधराः कुत्र विश्रम्य प्रयान्ति ?
(क) वृक्षशृंगैषु
(ख) प्रासादशिखरेषु
(ग) महीधराणां शृंगेषु
(घ) महीधरेषु
उत्तर:
(ग) महीधराणां शृंगेषु
प्रश्न 34.
के मदं त्यजन्ति ?
(क) गजाः
(ख) बालकाः
(ग) हंसाः
(घ) षट्चरणाः
उत्तर:
(घ) षट्चरणाः
5. न्यायालय इंश्यम्
प्रश्न 35.
‘न्यायालयदृश्यम्’ पाठः कुतः संकलितः ?
(क) मृच्छकटिकतः
(ख) अभिज्ञानशाकुन्तलतः
(ग) स्वप्नवासवदत्ततः
(घ) मुद्राराक्षसतः
उत्तर:
(क) मृच्छकटिकतः
प्रश्न 36.
मच्छकटिकस्य नायकः कः ?
(क) शकारः
(ख) शोधनकः
(ग) चारुदत्तः
(घ) वीरकः
उत्तर:
(ग) चारुदत्तः
प्रश्न 37.
वसन्तसेना का आसीत ?
(क) सती
(ख) नर्तकी
(ग) वृद्धा
(घ) गणिका
उत्तर:
(घ) गणिका
प्रश्न 38.
अस्मिन् पाठे न्यायाधीशः केन नाम्ना ज्ञायते ?
(क) न्यायाधिकारणिकः
(ख) न्यायाधीशः
(ग) नैयायिकः
(घ) धर्मराजः
उत्तर:
(क) न्यायाधिकारणिकः
प्रश्न 39.
शकारः कः आसीत् ?
(क) न्यायाधीशः
(ख) राजश्याल:
(ग) राजपुरुषः
(घ) राजकुमारः
उत्तर:
(ख) राजश्याल:
प्रश्न 40.
चारुदत्तः कः आसीत् ?
(क) क्षत्रियः
(ख) वैश्यः
(ग) ब्राह्मणः
(घ) शूद्रः
उत्तर:
(ग) ब्राह्मणः
प्रश्न 41.
वसन्तसेना कस्याः गणिका आसीत् ?
(क) हस्तिनापुर्याः
(ख) अवन्त्याः
(ग) उज्जयिन्याः
(घ) धर्मपुर्याः
उत्तर:
(ग) उज्जयिन्याः
प्रश्न 42.
अधिकारणिकः आर्य शब्दः कस्मै प्रयुक्तः ?
(क) चारुदत्ताय
(ख) शकाराय
(ग) शोधनकाय
(घ) वीरकाय
उत्तर:
(क) चारुदत्ताय